B 368-14 Darśapaurṇamāsaṛghautraprayoga
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 368/14
Title: Darśapaurṇamāsaṛghautraprayoga
Dimensions: 22 x 10.5 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/4616
Remarks:
Reel No. B 368-14 Inventory No. 16257
Title Darśapaurṇamāsahautraprayoga
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 22.0 x 10.5 cm
Folios 5
Lines per Folio 11
Foliation figures in both upper margins of the verso
Place of Deposit NAK
Accession No. 5/4616
Manuscript Features
Available fols. 1r–*5v
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
atha darśapaurṇamāsa⟪‥‥⟫hautraprayogo likhyate ||
hotar ehīty ukte | adhvaryo devatā ācakṣva | tāsām ānupūrvam uccair upāṃśutāṃ ca | yajamānasya pravaranakṣatranāmadheyāni ca | prāgudagāhavanīyād avasthāya prāṅmukho yajñopavītyācamya | dakṣiṇavṛdvihāraṃ prapadyate | pūrveṇoktaraṃ(!) apareṇa praṇītā | idhmam apareṇa praṇīte cātvālaṃ cātvālavat svetatīrtham ity ācakṣate | (fol. 1r1–6)
End
prādeśinyāḥ parvaṇi uttame añjayitvā oṣṭhayor abhyātmaṃ nimārṣṭi || vācaspatinā te hutasyeṣe prāṇāya prāśnāmi | manasaspatinā te hutasyorjje pānāya prāśnāmi | adharam adhare spṛṣṭvodakaṃ || aṃjalinekāṃ pratigṛhya savye pāṇau kṛtvā || paścād asyā udagaṅguliṃ pāṇinā upadhāyāvāṃtarekām āvadāya (fol. 5v7–11)
=== Colophon ===x
Microfilm Details
Reel No. B 368/14
Date of Filming 21-11-1972
Exposures 8
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 21-07-2009
Bibliography