B 368-14 Darśapaurṇamāsaṛghautraprayoga

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 368/14
Title: Darśapaurṇamāsaṛghautraprayoga
Dimensions: 22 x 10.5 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/4616
Remarks:


Reel No. B 368-14 Inventory No. 16257

Title Darśapaurṇamāsahautraprayoga

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 22.0 x 10.5 cm

Folios 5

Lines per Folio 11

Foliation figures in both upper margins of the verso

Place of Deposit NAK

Accession No. 5/4616

Manuscript Features

Available fols. 1r–*5v

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

atha darśapaurṇamāsa⟪‥‥⟫hautraprayogo likhyate ||

hotar ehīty ukte | adhvaryo devatā ācakṣva | tāsām ānupūrvam uccair upāṃśutāṃ ca | yajamānasya pravaranakṣatranāmadheyāni ca | prāgudagāhavanīyād avasthāya prāṅmukho yajñopavītyācamya | dakṣiṇavṛdvihāraṃ prapadyate | pūrveṇoktaraṃ(!) apareṇa praṇītā | idhmam apareṇa praṇīte cātvālaṃ cātvālavat svetatīrtham ity ācakṣate | (fol. 1r1–6)

End

prādeśinyāḥ parvaṇi uttame añjayitvā oṣṭhayor abhyātmaṃ nimārṣṭi || vācaspatinā te hutasyeṣe prāṇāya prāśnāmi | manasaspatinā te hutasyorjje pānāya prāśnāmi | adharam adhare spṛṣṭvodakaṃ || aṃjalinekāṃ pratigṛhya savye pāṇau kṛtvā || paścād asyā udagaṅguliṃ pāṇinā upadhāyāvāṃtarekām āvadāya (fol. 5v7–11)

=== Colophon ===x

Microfilm Details

Reel No. B 368/14

Date of Filming 21-11-1972

Exposures 8

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 21-07-2009

Bibliography